तिङन्तावली मन्त्र्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममन्त्रयति मन्त्रयतः मन्त्रयन्ति
मध्यममन्त्रयसि मन्त्रयथः मन्त्रयथ
उत्तममन्त्रयामि मन्त्रयावः मन्त्रयामः


आत्मनेपदेएकद्विबहु
प्रथममन्त्रयते मन्त्रयेते मन्त्रयन्ते
मध्यममन्त्रयसे मन्त्रयेथे मन्त्रयध्वे
उत्तममन्त्रये मन्त्रयावहे मन्त्रयामहे


कर्मणिएकद्विबहु
प्रथममन्त्र्यते मन्त्र्येते मन्त्र्यन्ते
मध्यममन्त्र्यसे मन्त्र्येथे मन्त्र्यध्वे
उत्तममन्त्र्ये मन्त्र्यावहे मन्त्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमन्त्रयत् अमन्त्रयताम् अमन्त्रयन्
मध्यमअमन्त्रयः अमन्त्रयतम् अमन्त्रयत
उत्तमअमन्त्रयम् अमन्त्रयाव अमन्त्रयाम


आत्मनेपदेएकद्विबहु
प्रथमअमन्त्रयत अमन्त्रयेताम् अमन्त्रयन्त
मध्यमअमन्त्रयथाः अमन्त्रयेथाम् अमन्त्रयध्वम्
उत्तमअमन्त्रये अमन्त्रयावहि अमन्त्रयामहि


कर्मणिएकद्विबहु
प्रथमअमन्त्र्यत अमन्त्र्येताम् अमन्त्र्यन्त
मध्यमअमन्त्र्यथाः अमन्त्र्येथाम् अमन्त्र्यध्वम्
उत्तमअमन्त्र्ये अमन्त्र्यावहि अमन्त्र्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममन्त्रयेत् मन्त्रयेताम् मन्त्रयेयुः
मध्यममन्त्रयेः मन्त्रयेतम् मन्त्रयेत
उत्तममन्त्रयेयम् मन्त्रयेव मन्त्रयेम


आत्मनेपदेएकद्विबहु
प्रथममन्त्रयेत मन्त्रयेयाताम् मन्त्रयेरन्
मध्यममन्त्रयेथाः मन्त्रयेयाथाम् मन्त्रयेध्वम्
उत्तममन्त्रयेय मन्त्रयेवहि मन्त्रयेमहि


कर्मणिएकद्विबहु
प्रथममन्त्र्येत मन्त्र्येयाताम् मन्त्र्येरन्
मध्यममन्त्र्येथाः मन्त्र्येयाथाम् मन्त्र्येध्वम्
उत्तममन्त्र्येय मन्त्र्येवहि मन्त्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममन्त्रयतु मन्त्रयताम् मन्त्रयन्तु
मध्यममन्त्रय मन्त्रयतम् मन्त्रयत
उत्तममन्त्रयाणि मन्त्रयाव मन्त्रयाम


आत्मनेपदेएकद्विबहु
प्रथममन्त्रयताम् मन्त्रयेताम् मन्त्रयन्ताम्
मध्यममन्त्रयस्व मन्त्रयेथाम् मन्त्रयध्वम्
उत्तममन्त्रयै मन्त्रयावहै मन्त्रयामहै


कर्मणिएकद्विबहु
प्रथममन्त्र्यताम् मन्त्र्येताम् मन्त्र्यन्ताम्
मध्यममन्त्र्यस्व मन्त्र्येथाम् मन्त्र्यध्वम्
उत्तममन्त्र्यै मन्त्र्यावहै मन्त्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममन्त्रयिष्यति मन्त्रयिष्यतः मन्त्रयिष्यन्ति
मध्यममन्त्रयिष्यसि मन्त्रयिष्यथः मन्त्रयिष्यथ
उत्तममन्त्रयिष्यामि मन्त्रयिष्यावः मन्त्रयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममन्त्रयिष्यते मन्त्रयिष्येते मन्त्रयिष्यन्ते
मध्यममन्त्रयिष्यसे मन्त्रयिष्येथे मन्त्रयिष्यध्वे
उत्तममन्त्रयिष्ये मन्त्रयिष्यावहे मन्त्रयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममन्त्रयिता मन्त्रयितारौ मन्त्रयितारः
मध्यममन्त्रयितासि मन्त्रयितास्थः मन्त्रयितास्थ
उत्तममन्त्रयितास्मि मन्त्रयितास्वः मन्त्रयितास्मः

कृदन्त

क्त
मन्त्रित m. n. मन्त्रिता f.

क्तवतु
मन्त्रितवत् m. n. मन्त्रितवती f.

शतृ
मन्त्रयत् m. n. मन्त्रयन्ती f.

शानच्
मन्त्रयमाण m. n. मन्त्रयमाणा f.

शानच् कर्मणि
मन्त्र्यमाण m. n. मन्त्र्यमाणा f.

लुडादेश पर
मन्त्रयिष्यत् m. n. मन्त्रयिष्यन्ती f.

लुडादेश आत्म
मन्त्रयिष्यमाण m. n. मन्त्रयिष्यमाणा f.

तव्य
मन्त्रयितव्य m. n. मन्त्रयितव्या f.

यत्
मन्त्र्य m. n. मन्त्र्या f.

अनीयर्
मन्त्रणीय m. n. मन्त्रणीया f.

अव्यय

तुमुन्
मन्त्रयितुम्

क्त्वा
मन्त्रयित्वा

ल्यप्
॰मन्त्र्य

लिट्
मन्त्रयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria