तिङन्तावली वम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवमति वमतः वमन्ति
मध्यमवमसि वमथः वमथ
उत्तमवमामि वमावः वमामः


कर्मणिएकद्विबहु
प्रथमवम्यते वम्येते वम्यन्ते
मध्यमवम्यसे वम्येथे वम्यध्वे
उत्तमवम्ये वम्यावहे वम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवमत् अवमताम् अवमन्
मध्यमअवमः अवमतम् अवमत
उत्तमअवमम् अवमाव अवमाम


कर्मणिएकद्विबहु
प्रथमअवम्यत अवम्येताम् अवम्यन्त
मध्यमअवम्यथाः अवम्येथाम् अवम्यध्वम्
उत्तमअवम्ये अवम्यावहि अवम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवमेत् वमेताम् वमेयुः
मध्यमवमेः वमेतम् वमेत
उत्तमवमेयम् वमेव वमेम


कर्मणिएकद्विबहु
प्रथमवम्येत वम्येयाताम् वम्येरन्
मध्यमवम्येथाः वम्येयाथाम् वम्येध्वम्
उत्तमवम्येय वम्येवहि वम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवमतु वमताम् वमन्तु
मध्यमवम वमतम् वमत
उत्तमवमानि वमाव वमाम


कर्मणिएकद्विबहु
प्रथमवम्यताम् वम्येताम् वम्यन्ताम्
मध्यमवम्यस्व वम्येथाम् वम्यध्वम्
उत्तमवम्यै वम्यावहै वम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवमिष्यति वमिष्यतः वमिष्यन्ति
मध्यमवमिष्यसि वमिष्यथः वमिष्यथ
उत्तमवमिष्यामि वमिष्यावः वमिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवमिता वमितारौ वमितारः
मध्यमवमितासि वमितास्थः वमितास्थ
उत्तमवमितास्मि वमितास्वः वमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववाम वेमतुः वेमुः
मध्यमवेमिथ ववन्थ वेमथुः वेम
उत्तमववाम ववम वेमिव वेमिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवम्यात् वम्यास्ताम् वम्यासुः
मध्यमवम्याः वम्यास्तम् वम्यास्त
उत्तमवम्यासम् वम्यास्व वम्यास्म

कृदन्त

क्त
वान्त m. n. वान्ता f.

क्तवतु
वान्तवत् m. n. वान्तवती f.

शतृ
वमत् m. n. वमन्ती f.

शानच् कर्मणि
वम्यमान m. n. वम्यमाना f.

लुडादेश पर
वमिष्यत् m. n. वमिष्यन्ती f.

तव्य
वमितव्य m. n. वमितव्या f.

यत्
वम्य m. n. वम्या f.

अनीयर्
वमनीय m. n. वमनीया f.

लिडादेश पर
वेमिवस् m. n. वेमुषी f.

अव्यय

तुमुन्
वमितुम्

क्त्वा
वान्त्वा

ल्यप्
॰वम्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria