8.8.Aअभ्यास-योग-युक्तेन
8.8.Bअभ्यासयोगयुक्तेन
8.8.Cअभ्यासयोगयुक्तेन
8.8.Dअभ्यास-युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{3;एक}
8.8.E<<अभ्यास-योग>K6-युक्तेन>T3
8.8.Fअभ्यासः एव योगः = अभ्यासयोगः, अभ्यासयोगेन युक्तः = अभ्यासयोगयुक्तः तेन अभ्यासयोगयुक्तेन
8.8.Gविशेषणम् 4
8.8.H-
8.8.Iपरमेश्वर_के_ध्यान_के_अभ्यासरूप_योग_से_युक्त
8.8.Jbeing_engaged_in_the_practice_of_meditation
8.8.K-
8.8.L-
8.8.MGGLGLGGL
चेतसा
चेतसा
चेतस्{नपुं}{3;एक}
चेतस्{नपुं}{3;एक}
-
-
करणम् 5
-
चित्त_से
by_the_mind_and_intelligence
-
-
GLG
न-अन्य-गामिना
नान्यगामिना
नान्यगामिना
-गामिन्{पुं}{3;एक}
<न-<अन्य-गामिना>T2>Tn
अन्यं गामी = अन्यगामि, न अन्यगामि = नान्यगामि तेन नान्यगामिना
विशेषणम् 4
-
दूसरी_ओर_न_जानेवाले
without_their_being_deviated
-
-
GLGLG
परमम्
परमं
परमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक}
परम{नपुं}{2;एक}
-
-
विशेषणम् 8
-
परम_(प्रकाशस्वरूप)
the_Supreme
-
-
LGG
पुरुषम्
पुरुषं
पुरुष{पुं}{2;एक}
पुरुष{पुं}{2;एक}
-
-
कर्म 10
-
पुरुष_को_अर्थात्_परमेश्वर_को
Personality_of_Godhead
-
-
LLG
दिव्यम्
दिव्यं
दिव्य{पुं}{2;एक}/दिव्य{नपुं}{1;एक}/दिव्य{नपुं}{2;एक}
दिव्य{पुं}{2;एक}
-
-
विशेषणम् 9
-
दिव्य
transcendental
दिवि भवं दिव्यम्
-
GG
याति
याति
यात्{पुं}{7;एक}/यात्{नपुं}{7;एक}/या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होता_है
achieves
-
-
GL
पार्थ
पार्थानुचिन्तयन्
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 10
-
हे_पार्थ
O_son_of_Prtha
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGLL
अनुचिन्तयन्
-
अनुचिन्तयन्
अनु_चिन्त्{कृत्_प्रत्ययः:शतृ;अनु_चितिँ;चुरादिः;पुं}{1;एक}
-
-
समानकालः 10
-
निरन्तर_चिन्तन_करता_हुआ
constantly_thinking_of