4.5.Aबहूनि
4.5.Bबहूनि
4.5.Cबहु{नपुं}{1;बहु}/बहु{नपुं}{2;बहु}/बहु{नपुं}{8;बहु}
4.5.Dबहु{नपुं}{1;बहु}
4.5.E-
4.5.F-
4.5.Gविशेषणम् 7
4.5.H-
4.5.Iबहुत-से
4.5.Jmany
4.5.K-
4.5.L-
4.5.MLGL
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
समुच्चितम् 4
-
मेरे
of_Mine
-
-
G
व्यतीतानि
व्यतीतानि
व्यतीत{नपुं}{1;बहु}/व्यतीत{नपुं}{2;बहु}/व्यतीत{नपुं}{8;बहु}
वि_अति_इ{कृत्_प्रत्ययः:क्त;वि_अति_इण्;अदादिः;नपुं}{1;बहु}
-
-
-
-
हो_चुके_हैं
have_passed
-
-
LGGL
जन्मानि
जन्मानि
जन्म{नपुं}{1;बहु}/जन्म{नपुं}{2;बहु}/जन्म{नपुं}{8;बहु}/जन्मन्{नपुं}{1;बहु}/जन्मन्{नपुं}{8;बहु}
जन्मन्{नपुं}{1;बहु}
-
-
कर्म 8
-
जन्म
births
-
-
GGL
तव
तव
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
समुच्चितम् 4
-
तेरे
of_yours
-
-
LL
चार्जुन
च{अव्य}
{अव्य}
-
-
षष्ठीसम्बन्धः 7
-
और
and_also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLL
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन{पुं}{8;एक}
-
-
सम्बोध्यः 16
-
अर्जुन
O_Arjuna
तानि
तान्यहं
तद्{नपुं}{1;बहु}/तद्{नपुं}{2;बहु}
तद्{नपुं}{1;बहु}
-
-
विशेषणम् 11
-
उन
all_those
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 16
-
मैं
I
वेद
वेद
वेद{पुं}{8;एक}/विद्1{कर्तरि;लट्;उ;एक;परस्मैपदी;विदँ;अदादिः}/विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;उ;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानता_हूँ
do_know
-
-
GL
सर्वाणि
सर्वाणि
सर्व{नपुं}{1;बहु}/सर्व{नपुं}{2;बहु}/सर्वाणी{स्त्री}{8;एक}/सर्व्1{कर्तरि;लोट्;उ;एक;परस्मैपदी;षर्वँ;भ्वादिः}
सर्व{नपुं}{1;बहु}
-
-
विशेषणम् 11
-
सब
all
-
-
GGL
त्वम्
त्वं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 14
-
तुम
you
-
-
G
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
नहीं
not
-
-
L
वेत्थ
वेत्थ
विद्1{कर्तरि;लट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानते_हो
know
-
-
GL
परन्तप
परन्तप
परन्तप{पुं}{8;एक}/परन्तप{नपुं}{8;एक}
परन्तप{पुं}{8;एक}
-
-
विशेषणम् 2
-
हे_परन्तप
O_subduer_of_the_enemy
परान् शत्रून् तपतीति परन्तपः
-
LGLL