4.41.Aतस्मात्
4.41.Bतस्मादज्ञानसम्भूतं
4.41.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
4.41.Dतद्{पुं}{5;एक}
4.41.E-
4.41.F-
4.41.Gहेतुः 12
4.41.H-
4.41.Iइसलिये
4.41.Jtherefore
4.41.K-
4.41.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
4.41.MGGGGLGGG
अ-ज्ञान-सम्भूतम्
-
अ-ज्ञान-सम्भूत{पुं}{2;एक}
सम्भूत{पुं}{2;एक}
<<न-ज्ञान>Tn-सम्भूतं>T5
न ज्ञानम् = अज्ञानम्, अज्ञानात् सम्भूतं = अज्ञानसम्भूतं
विशेषणम् 8
-
अज्ञानजनित
outcome_of_ignorance
हृत्-स्थम्
हृत्स्थं
हृत्स्थम्
स्थ{पुं}{2;एक}
<हृत्-स्थम्>U
हृदि तिष्ठतीति = हृत्स्थम्
विशेषणम् 8
-
हृदय_में_स्थित
situated_in_the_heart
-
-
GG
ज्ञान-असिना
ज्ञानासिनात्मनः
ज्ञान-असि{पुं}{3;एक}
असि{पुं}{3;एक}
<ज्ञान-असिना>K6
ज्ञानम् एव असिः = ज्ञानासिः तेन ज्ञानासिना
करणम् 10
-
विवेकज्ञानरूप_तलवार_द्वारा
by_the_weapon_of_knowledge
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGLG
आत्मनः
-
आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
आत्मन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
अपने
of_the_self
छित्त्वा
छित्त्वैनं
छित्त्वा
छिद्{कृत्_प्रत्ययः:क्त्वा;छिद;तुदादिः}
-
-
पूर्वकालः 12
-
छेदन_करके
cutting_off
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGG
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 6
-
इस
this
संशयम्
संशयं
संशय{पुं}{2;एक}
संशय{पुं}{2;एक}
-
-
कर्म 10
-
संशय_का
doubt
-
-
GLG
योगम्
योगमातिष्ठोत्तिष्ठ
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
कर्म 12
-
समत्वरूप_कर्मयोग_में
in_yoga
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GGGGGGL
आतिष्ठ
-
आङ्_स्था1{कर्तरि;लोट्;म;एक;परस्मैपदी;ष्ठा;भ्वादिः}
आङ्_स्था{कर्तरि;लोट्;म;एक;परस्मैपदी;आङ्_ष्ठा;भ्वादिः}
-
-
-
-
स्थित_हो_जा
be_situated
उत्तिष्ठ
-
उद्_स्था1{कर्तरि;लोट्;म;एक;परस्मैपदी;ष्ठा;भ्वादिः}
उद्_स्था{कर्तरि;लोट्;म;एक;परस्मैपदी;उद्_ष्ठा;भ्वादिः}
-
-
-
-
खड़े_हो_जाओ
stand_up_to_fight
भारत
भारत
भारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
भारत{पुं}{8;एक}
-
-
सम्बोध्यः 12
-
हे_भरतवंशी_अर्जुन
O_descendant_of_Bharata
-
-
GLL