4.40.Aयोग-सन्न्यस्त-कर्माणम्
4.40.Bयोगसन्न्यस्तकर्माणं
4.40.Cयोग-सन्न्यस्त-कर्मन्{पुं}{2;एक}
4.40.Dयोग-कर्मन्{पुं}{2;एक}
4.40.E<<योग-सन्न्यस्त>T3-कर्माणम्>Bs3
4.40.Fयोगेन सन्न्यस्तः = योगसन्न्यस्तः, योगसन्न्यस्तः कर्माणि येन सः = योगसन्न्यस्तकर्मा तं योगसन्न्यस्तकर्माणम्
4.40.Gसमुच्चितम् 3
4.40.H-
4.40.Iजिसने_कर्मयोग_की_विधि_से_समस्त_कर्मों_का_परमात्मा_में_अर्पण_कर_दिया_है
4.40.Jrenounced_all_the_karmas_through_karma-yoga
4.40.K-
4.40.L-
4.40.MGLGGLGGG
ज्ञान-सञ्छिन्न-संशयम्
ज्ञानसञ्छिन्नसंशयम्
ज्ञान-सञ्छिन्न-संशय{पुं}{2;एक}
ज्ञान-संशय{पुं}{2;एक}
<<ज्ञान-सञ्छिन्न>T3-संशयम्>Bs6
ज्ञानेन सञ्छिन्नः = ज्ञानसञ्छिन्नः, ज्ञानसञ्छिन्नः संशयः यस्य स = ज्ञानसञ्छिन्नसंशयः तम् ज्ञानसञ्छिन्नसंशयम्
समुच्चितम् 3
-
जिसने_विवेक_द्वारा_समस्त_संशयों_का_नाश_कर_दिया_है
cut_doubts_by_the_advancement_of_knowledge
-
-
GLGGLGLL
आत्मवन्तम्
आत्मवन्तं
आत्मवत्{पुं}{2;एक}
आत्मवत्{पुं}{2;एक}
-
-
समुच्चितम् 3
-
वश_में_किये_हुए_अन्तःकरणवाले
situated_in_the_self
आत्मा परमात्मा मनः अप्रमादो वा अस्यास्तीति आत्मवान् तं
-
GLGG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
नहीं
never
-
-
L
कर्माणि
कर्माणि
कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
कर्मन्{नपुं}{1;बहु}
-
-
कर्ता 9
-
कर्म
work
-
-
GGL
निबध्नन्ति
निबध्नन्ति
नि_बन्ध्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;बन्धँ;क्र्यादिः}
नि_बन्ध्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;नि_बन्धँ;क्र्यादिः}
-
-
-
-
बाँधते
do_bind_up
-
-
LGGL
धनञ्जय
धनञ्जय
धनञ्जय{पुं}{8;एक}
धनञ्जय{पुं}{8;एक}
-
-
सम्बोध्यः 9
-
हे_धनंजय
O_conqueror_of_riches
-
-
LGLL