4.37.A
4.37.B
4.37.Cन{अव्य}
4.37.D{अव्य}
4.37.E-
4.37.F-
4.37.Gसम्बन्धः 7
4.37.H-
4.37.Iनहीं
4.37.Jnever
4.37.K-
4.37.L-
4.37.ML
हि
हि
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 5
-
निःसन्देह
certainly
-
-
L
ज्ञानेन
ज्ञानेन
ज्ञान{नपुं}{3;एक}
ज्ञान{नपुं}{3;एक}
-
-
उपपदसम्बन्धः 3
-
ज्ञान_के
with_knowledge
-
-
GGL
सदृशम्
सदृशं
सदृश्{पुं}{2;एक}/सदृश्{नपुं}{2;एक}/सदृश{पुं}{2;एक}/सदृश{नपुं}{1;एक}/सदृश{नपुं}{2;एक}
सदृश{नपुं}{1;एक}
-
-
विशेषणम् 4
-
समान
in_comparison
-
-
LLG
पवित्रम्
पवित्रमिह
पवित्र{पुं}{2;एक}
पवित्र{पुं}{1;एक}
-
-
कर्ता 7
-
पवित्र_करनेवाला
sanctified
-
-
LGGLL
इह
-
इह{अव्य}
इह{अव्य}
-
-
अधिकरणम् 7
-
यहाँ_(इस_संसार_में)
in_this_world
विद्यते
विद्यते
विद्यता{स्त्री}{1;द्वि}/विद्यता{स्त्री}{2;द्वि}/विद्यता{स्त्री}{8;एक}/विद्यता{स्त्री}{8;द्वि}/विद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;अदादिः}/विद्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्2{भावे;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्4{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}/विद्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}
-
-
-
-
है
exists
-
-
GLG
तत्
तत्स्वयं
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
कर्म 13
-
उसको_(ज्ञान_को)
that
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GLG
स्वयम्
-
स्वयम्{अव्य}
स्वयम्{अव्य}
-
-
कर्तृसमानाधिकरणम् 13
-
अपने-आप
himself
योग-सं-सिद्धः
योगसंसिद्धः
योग-संसिद्ध{पुं}{1;एक}
संसिद्ध{पुं}{1;एक}
<योग-<सं-सिद्धः>Tp>T3
सम्यक् सिद्धः = संसिद्धः, योगेन संसिद्धः = योगसंसिद्धः
कर्ता 13
-
कर्मयोग_के_द्वारा_शुद्धान्तःकरण_हुआ_मनुष्य
matured_in_devotion
-
-
GLGGG
कालेन
कालेनात्मनि
काल{पुं}{3;एक}/काल{नपुं}{3;एक}
काल{पुं}{3;एक}
-
-
करणम् 13
-
कितने_ही_काल_से
in_course_of_time
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLL
आत्मनि
-
आत्मन्{पुं}{7;एक}
आत्मन्{पुं}{7;एक}
-
-
अधिकरणम् 13
-
आत्मा_में
in_himself
विन्दति
विन्दति
विद्3{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदॢँ;तुदादिः}
-
-
-
-
पा_लेता_है
enjoys
-
-
GLL