4.32.Aश्रेयान्
4.32.Bश्रेयान्द्रव्यमयाद्यज्ञाञ्ज्ञानयज्ञः
4.32.Cश्रेय{पुं}{2;बहु}/श्रेयस्{पुं}{1;एक}
4.32.Dश्रेयस्{पुं}{1;एक}
4.32.E-
4.32.F-
4.32.Gकर्तृसमानाधिकरणम् 7
4.32.H-
4.32.Iअत्यन्त_श्रेष्ठ
4.32.Jgreater
4.32.K-
4.32.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
4.32.MGGGGLGGGGLGG
द्रव्यमयात्
-
द्रव्यमय{पुं}{5;एक}/द्रव्यमय{नपुं}{5;एक}
द्रव्यमय{पुं}{5;एक}
-
-
विशेषणम् 4
-
द्रव्यमय
than_the_sacrifice_of_material_possessions
द्रव्यप्रचुरो द्रव्यमयः तस्मात् द्रव्यमयात्
यज्ञात्
-
यज्ञ{पुं}{5;एक}
यज्ञ{पुं}{5;एक}
-
-
विभक्तम् 5
-
यज्ञ_की_अपेक्षा
knowledge
ज्ञान-यज्ञः
-
ज्ञानयज्ञ{पुं}{1;एक}
यज्ञ{पुं}{1;एक}
<ज्ञान-यज्ञः>K6
ज्ञानमेव यज्ञः = ज्ञानयज्ञः
कर्ता 7
-
ज्ञानयज्ञ
sacrifice_in_knowledge
परन्तप
परन्तप
परन्तप{पुं}{8;एक}/परन्तप{नपुं}{8;एक}
परन्तप{पुं}{8;एक}
-
-
सम्बोध्यः 7
-
हे_परंतप
O_chastiser_of_the_enemy
परान् शत्रून् तपतीति परन्तपः
-
LGLL
सर्वम्
सर्वं
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{नपुं}{1;एक}
-
-
विशेषणम् 10
-
सम्पूर्ण
all
-
-
GG
कर्म
कर्माखिलं
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{1;एक}
-
-
कर्ता 12
-
कर्म
activities
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLG
अ-खिलम्
-
अखिल{नपुं}{1;एक}/अखिल{नपुं}{2;एक}
अखिल{नपुं}{1;एक}
<न-खिलम्>Tn
न खिलम् = अखिलम्
विशेषणम् 10
-
यावन्मात्र
in_totality
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 12
-
पार्थ
O_son_of_Prtha
-
-
GL
ज्ञाने
ज्ञाने
ज्ञान{नपुं}{1;द्वि}/ज्ञान{नपुं}{2;द्वि}/ज्ञान{नपुं}{7;एक}/ज्ञान{नपुं}{8;द्वि}
ज्ञान{नपुं}{7;एक}
-
-
अधिकरणम् 12
-
ज्ञान_में
in_knowledge
-
-
GG
परिसमाप्यते
परिसमाप्यते
परिसमाप्यते
परि_सम्_आप्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;परि_सम्_आपॢँ;स्वादिः}
-
-
-
-
समाप्त_हो_जाते_हैं
ends_in
-
-
LLGGLG