4.29.Aअपाने
4.29.Bअपाने
4.29.Cअपान{पुं}{7;एक}/अप_अन्1{भावे;लिट्;उ;एक;आत्मनेपदी;अनँ;अदादिः}/अप_अन्1{भावे;लिट्;प्र;एक;आत्मनेपदी;अनँ;अदादिः}
4.29.Dअपान{पुं}{7;एक}
4.29.E-
4.29.F-
4.29.Gअधिकरणम् 4
4.29.H-
4.29.Iअपानवायु_में
4.29.Jair_going_downward
4.29.K-
4.29.L-
4.29.MLGG
सर्वे
सर्वेऽप्येते
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
कर्ता 23
-
समस्त
all
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGGG
जुह्वति
जुह्वति
जुह्वत्{पुं}{7;एक}/जुह्वत्{नपुं}{7;एक}/हु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
हु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
-
-
-
-
हवन_करते_हैं
offers
-
-
GLL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 18
-
भी
although_apparently_different
प्राणम्
प्राणं
प्राण{पुं}{2;एक}
प्राण{पुं}{2;एक}
-
-
कर्म 4
-
प्राणवायु_को
air_which_acts_outward
-
-
GG
एते
-
एता{स्त्री}{1;द्वि}/एता{स्त्री}{2;द्वि}/एतद्{पुं}{1;बहु}/एतद्{स्त्री}{1;द्वि}/एतद्{स्त्री}{2;द्वि}/एतद्{नपुं}{1;द्वि}/एतद्{नपुं}{2;द्वि}
एतद्{पुं}{1;बहु}
-
-
विशेषणम् 18
-
ये
these
प्राणे
प्राणेऽपानं
प्राण{पुं}{7;एक}
प्राण{पुं}{7;एक}
-
-
अधिकरणम् 8
-
प्राणवायु_में
in_the_air_going_outward
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGG
यज्ञ-विदः
यज्ञविदो
यज्ञविद्{पुं}{1;बहु}/यज्ञविद्{पुं}{2;बहु}/यज्ञविद्{पुं}{5;एक}/यज्ञविद्{पुं}{6;एक}/यज्ञविद्{पुं}{8;बहु}
यज्ञविद्{पुं}{1;बहु}
<यज्ञ-विदः>U
यज्ञं विन्दन्तीति = यज्ञविदः
समुच्चितम् 21
-
यज्ञों_द्वारा_पापों_का_नाश_कर_देनेवाले
conversant_with_the_purpose_of_performing
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLLG
अपानम्
-
अपान{पुं}{2;एक}/अप_अन्1{कर्तरि;लङ्;उ;एक;परस्मैपदी;अनँ;अदादिः}
अपान{पुं}{2;एक}
-
-
कर्म 8
-
अपानवायु_का
air_going_downward
यज्ञ-क्षपित-कल्मषाः
यज्ञक्षपितकल्मषाः
यज्ञक्षपित-कल्मष{पुं}{1;बहु}/कल्मष{पुं}{8;बहु}/कल्मषा{स्त्री}{1;बहु}/कल्मषा{स्त्री}{2;बहु}/कल्मषा{स्त्री}{8;बहु}
कल्मष{पुं}{1;बहु}
<<यज्ञ-क्षपित>T3-कल्मषाः>Bs6
यज्ञेन क्षपितम् = यज्ञक्षपितः, यज्ञक्षपितः कल्मषः यस्य सः = यज्ञक्षपितकल्मषः ते यज्ञक्षपितकल्मषाः
समुच्चितम् 21
-
यज्ञों_को_जाननेवाले
sinful_reactions_being_cleansed_through_sacrifices
-
-
GGLLLGLG
तथा
तथापरे
तथा{अव्य}
तथा{अव्य}
-
-
-
-
वैसे_ही
as_also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLG
अपरे
-
अपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}
अपर{पुं}{1;बहु}
-
-
कर्ता 4
-
दूसरे_(कितने_ही_योगीजन)
others
प्राण-अपान-गती
प्राणापानगती
प्राण-अपान-गति{स्त्री}{1;द्वि}/गति{स्त्री}{2;द्वि}
प्राण-गति{स्त्री}{2;द्वि}
<<प्राण-अपान>Di-गती>T6
प्राणः च अपानः च = प्राणापानौ, प्राणापानयोः गतिः = प्राणापानगतिः ते प्राणापानगती
कर्म 13
-
प्राण_और_अपान_की_गति_को
movement_of_air_going_outward_and_air_going_downward
-
-
GGGLLG
रुद्ध्वा
रुद्ध्वा
रुध्1{कृत्_प्रत्ययः:क्त्वा;रुधिर्;रुधादिः}
रुध्{कृत्_प्रत्ययः:क्त्वा;रुधिँर्;रुधादिः}
-
-
पूर्वकालः 16
-
रोककर
checking
-
-
GG
प्राणायाम-परायणाः
प्राणायामपरायणाः
प्राणायाम-परायणा{स्त्री}{1;बहु}/परायणा{स्त्री}{2;बहु}/परायणा{स्त्री}{8;बहु}
परायण{पुं}{1;बहु}
<प्राणायाम-परायणाः>Bs6
प्राणायामः परायणम् यस्य सः = प्राणायामपरायणः ते प्राणायामपरायणाः
कर्ता 16
-
प्राणायामपरायण_पुरुष
so_inclined_in_trance_induced_by_stopping_all_breathing
-
-
GGGLLGLG
अपरे
अपरे
अपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}
अपर{पुं}{1;बहु}
-
-
विशेषणम् 11
-
अन्य_(कितने_ही)
others
-
-
LLG
नियत-आहाराः
नियताहाराः
नियत-आहार{पुं}{1;बहु}/आहार{पुं}{8;बहु}
आहार{पुं}{1;बहु}
<नियत-आहाराः>Bs6
नियतः आहारः यस्य सः = नियताहारः ते नियताहाराः
विशेषणम् 11
-
नियमित_आहारकरनेवाले
controlled_eating
-
-
LLGGG
प्राणान्
प्राणान्प्राणेषु
प्राण{पुं}{2;बहु}
प्राण{पुं}{2;बहु}
-
-
कर्म 16
-
प्राणों_का
outgoing_air
-
-
GGGGL
प्राणेषु
-
प्राण{पुं}{7;बहु}
प्राण{पुं}{7;बहु}
-
-
अधिकरणम् 16
-
प्राणों_में
in_the_outgoing_air
जुह्वति
जुह्वति
जुह्वत्{पुं}{7;एक}/जुह्वत्{नपुं}{7;एक}/हु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
हु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
-
-
-
-
हवन_किया_करते_हैं
sacrifices
-
-
GLL