4.23.Aगत-सङ्गस्य
4.23.Bगतसङ्गस्य
4.23.Cगत-सङ्ग{पुं}{6;एक}
4.23.Dसङ्ग{पुं}{6;एक}
4.23.E<गत-सङ्गस्य>Bs5
4.23.Fगतः सङ्गः यस्मात् सः = गतसङ्गः तस्य गतसङ्गस्य
4.23.Gविशेषणम् 3
4.23.H-
4.23.Iजिसकी_आसक्ति_सर्वथा_नष्ट_हो_गयी_है
4.23.Junattached_to_the_modes_of_material_nature
4.23.K-
4.23.L-
4.23.MLLGGL
मुक्तस्य
मुक्तस्य
मुक्त{पुं}{6;एक}/मुक्त{नपुं}{6;एक}
मुच्{कृत्_प्रत्ययः:क्त;मुचॢँ;तुदादिः;नपुं}{6;एक}
-
-
विशेषणम् 3
-
जो_देहाभिमान_और_ममता_से_रहित_हो_गया_है
of_the_liberated
-
-
GGL
ज्ञान-अवस्थित-चेतसः
ज्ञानावस्थितचेतसः
ज्ञान-अवस्थित-चेतस्{नपुं}{5;एक}/चेतस्{नपुं}{6;एक}
ज्ञान-चेतस्{नपुं}{6;एक}
<<ज्ञान-अवस्थित>T7-चेतसः>Bs6
ज्ञाने अवस्थितः = ज्ञानावस्थितः, ज्ञानावस्थितः चेतः यस्य सः = ज्ञानावस्थितचेताः ते ज्ञानावस्थितचेतसः
कर्ता 5
-
जिसका_चित्त_निरन्तर_परमात्मा_के_ज्ञान_में_स्थित_रहता_है
of_such_wisdom_situated_in_transcendence
-
-
GGGLLGLG
यज्ञाय
यज्ञायाचरतः
यज्ञ{पुं}{4;एक}
यज्ञ{पुं}{4;एक}
-
-
प्रयोजनम् 5
-
यज्ञसम्पादन_के_लिये_(कर्म)
for_the_sake_of_Yajna
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLLG
आचरतः
-
आङ्_चर्1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;चरँ;भ्वादिः}
आङ्_चर्{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;आङ्_चरँ;भ्वादिः}
-
-
समानकालः 8
-
करनेवाले_मनुष्य_के
so_active
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 8
-
कर्म
work
-
-
GL
समग्रम्
समग्रं
समग्र{पुं}{2;एक}/समग्र{नपुं}{1;एक}/समग्र{नपुं}{2;एक}
समग्र{नपुं}{2;एक}
-
-
विशेषणम् 7
-
सम्पूर्ण
in_total
-
-
GGG
प्रविलीयते
प्रविलीयते
वि_ली1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;लीङ्;दिवादिः}/वि_ली1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;लीङ्;दिवादिः}
प्र_वि_ली{कर्तरि;लट्;प्र;एक;आत्मनेपदी;प्र_वि_लीङ्;दिवादिः}
-
-
-
-
भलीभाँति_विलीन_हो_जाते_हैं
merges_entirely
-
-
LLGLG