ज्ञान-अवस्थित-चेतसः |
ज्ञानावस्थितचेतसः |
ज्ञान-अवस्थित-चेतस्{नपुं}{5;एक}/चेतस्{नपुं}{6;एक} |
ज्ञान-चेतस्{नपुं}{6;एक} |
<<ज्ञान-अवस्थित>T7-चेतसः>Bs6 |
ज्ञाने अवस्थितः = ज्ञानावस्थितः, ज्ञानावस्थितः चेतः यस्य सः = ज्ञानावस्थितचेताः ते ज्ञानावस्थितचेतसः |
कर्ता 5 |
- |
जिसका_चित्त_निरन्तर_परमात्मा_के_ज्ञान_में_स्थित_रहता_है |
of_such_wisdom_situated_in_transcendence |
- |
- |
GGGLLGLG |