4.22.Aयदृच्छा-लाभ-सन्तुष्टः
4.22.Bयदृच्छालाभसन्तुष्टो
4.22.Cयदृच्छा-लाभ-सन्तुष्ट{पुं}{1;एक}
4.22.Dयदृच्छा-सन्तुष्ट{पुं}{1;एक}
4.22.E<<यदृच्छा-लाभ>T3-सन्तुष्टः>T3
4.22.Fयदृच्छया लाभः यदृच्छालाभः, यदृच्छालाभेन सन्तुष्टः = यदृच्छालाभसन्तुष्टः
4.22.Gविशेषणम् 8
4.22.H-
4.22.Iजो_बिना_इच्छा_के_अपने-आप_प्राप्त_हुए_पदार्थ_में_सदा_संतुष्ट_रहता_है
4.22.Jsatisfied_in_the_gain_attained_out_of_its_own_accord
4.22.K-
4.22.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
4.22.MLGGGLGGG
द्वन्द्व-अतीतः
द्वन्द्वातीतो
द्वन्द्व-अतीत{पुं}{1;एक}
अतीत{पुं}{1;एक}
<द्वन्द्व-अतीतः>T2
द्वन्द्वम् अतीतम् = द्वन्द्वातीतम्
विशेषणम् 8
-
जो_हर्ष-शोक_आदि_द्वन्द्वों_से_सर्वथा_अतीत_हो_गया_है
surpassed_duality
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGG
विमत्सरः
विमत्सरः
वि-मत्सर{पुं}{1;एक}
विमत्सर{पुं}{1;एक}
<वि-मत्सरः>Bs5
विगतः मत्सरः यस्मात् सः = विमत्सरः
विशेषणम् 8
-
जिसमें_ईर्ष्या_का_सर्वथा_अभाव_हो_गया_है
free_from_envy
-
-
GGLG
समः
समः
सम{पुं}{1;एक}/सम{पुं}{1;एक}
सम{पुं}{1;एक}
-
-
विशेषणम् 8
-
सम_रहनेवाला_कर्मयोगी
steady
-
-
GG
सिद्धौ
सिद्धावसिद्धौ
सिद्ध{पुं}{1;द्वि}/सिद्ध{पुं}{2;द्वि}/सिद्धि{स्त्री}{7;एक}
सिद्धि{स्त्री}{7;एक}
-
-
समुच्चितम् 5
-
सिद्धि
in_success
-
यान्तवान्त-सन्धिः (एचोऽयवायावः (6।1।78))
GGLGG
अ-सिद्धौ
-
अ-सिद्ध{पुं}{1;द्वि}/सिद्ध{पुं}{2;द्वि}/सिद्धि{स्त्री}{7;एक}
सिद्धि{स्त्री}{7;एक}
<न-सिद्धौ>Tn
न सिद्धः = असिद्धः तौ असिद्धौ
समुच्चितम् 5
-
असिद्धि_में
failure
च{अव्य}
{अव्य}
-
-
अधिकरणम् 7
-
और
also
-
-
L
कृत्वा
कृत्वापि
कृ1{कृत्_प्रत्ययः:क्त्वा;कृञ्;भ्वादिः}/कृ2{कृत्_प्रत्ययः:क्त्वा;कृञ्;स्वादिः}/कृ3{कृत्_प्रत्ययः:क्त्वा;डुकृञ्;तनादिः}
कृ{कृत्_प्रत्ययः:क्त्वा;डुकृञ्;तनादिः}
-
-
पूर्वकालः 13
-
करता_हुआ
doing
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 10
-
भी
although
न{अव्य}
{अव्य}
-
-
सम्बन्धः 13
-
नहीं
never
-
-
L
निबध्यते
निबध्यते
नि_बन्ध्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;बन्धँ;क्र्यादिः}
नि_बन्ध्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;नि_बन्धँ;क्र्यादिः}
-
-
-
-
बँधता
is_affected
-
-
LGLG