4.20.Aत्यक्त्वा
4.20.Bत्यक्त्वा
4.20.Cत्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
4.20.Dत्यज्{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
4.20.E-
4.20.F-
4.20.Gपूर्वकालः 7
4.20.H-
4.20.Iत्याग_करके
4.20.Jhaving_given_up
4.20.K-
4.20.L-
4.20.MGG
कर्म-फल-आसङ्गम्
कर्मफलासङ्गं
कर्मन्-फल-आसङ्ग{पुं}{2;एक}
कर्मन्-आसङ्ग{पुं}{2;एक}
<<कर्म-फल>T6-आसङ्गम्>T7
कर्मणः फलम् = कर्मफलम्, कर्मफले आसङ्गः = कर्मफलासङ्गः तम् कर्मफलासङ्गम्
कर्म 3
-
समस्त_कर्मों_में_और_उनके_फल_में_आसक्ति_का
attachment_for_fruitive_results
-
-
GLLGGG
नित्य-तृप्तः
नित्यतृप्तो
नित्यतृप्तः
तृप्त{पुं}{1;एक}
<नित्य-तृप्तः>K1
नित्यं तृप्तः = नित्यतृप्तः
समुच्चितम् 5
-
परमात्मा_में_नित्य_तृप्त
always_being_satisfied
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGG
निर्-आश्रयः
निराश्रयः
निर्-{अव्य}-आश्रि{स्त्री}{1;बहु}/आश्रि{स्त्री}{8;बहु}/आश्रय{पुं}{1;एक}
आश्रय{पुं}{1;एक}
<निर्-आश्रयः>Bvp
निर्गतः आश्रयः यस्मात् सः = निराश्रयः
समुच्चितम् 5
-
संसार_के_आश्रय_से_रहित
without_any_shelter
-
-
LGLG
कर्मणि
कर्मण्यभिप्रवृत्तोऽपि
कर्मन्{नपुं}{7;एक}
कर्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 10
-
कर्मों_में
in_activity
-
यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGLGLGGL
अभिप्रवृत्तः
-
अभिप्रवृत्त{पुं}{1;एक}
अभिप्रवृत्त{पुं}{1;एक}
-
-
कर्ता 15
-
भलीभाँति_बरतता_हुआ
being_fully_engaged
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 10
-
भी
in_spite_of
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 12
-
भी
certainly
किञ्चित्
किञ्चित्करोति
किञ्चित्{अव्य}/किञ्चित्{नपुं}{1;एक}/किञ्चित्{नपुं}{2;एक}
किञ्चित्{नपुं}{2;एक}
-
-
कर्म 15
-
कुछ
anything
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGLGL
नैव
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
does_not
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
करोति
-
कृ3{कर्तरि;लट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
-
-
करता
do
सः
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 15
-
वह
he
-
-
G