4.17.Aकर्मणः
4.17.Bकर्मणो
4.17.Cकर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
4.17.Dकर्मन्{नपुं}{6;एक}
4.17.E-
4.17.F-
4.17.Gषष्ठीसम्बन्धः 2
4.17.H-
4.17.Iकर्म_का
4.17.Jworking_order
4.17.K-
4.17.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
4.17.MGLG
हि
ह्यपि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
यण्-सन्धिः (इको यणचि (6।1।77))
LL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 2
-
भी
also
बोद्धव्यम्
बोद्धव्यं
बोद्धव्य{पुं}{2;एक}/बोद्धव्य{नपुं}{1;एक}/बोद्धव्य{नपुं}{2;एक}
बुध्{कृत्_प्रत्ययः:तव्यत्;बुधिँर्;भ्वादिः;नपुं}{1;एक}
-
-
-
-
जानना_चाहिये
should_be_understood
बोद्धुं योग्यं बोद्धव्यम्
-
GGG
बोद्धव्यम्
बोद्धव्यं
बोद्धव्य{पुं}{2;एक}/बोद्धव्य{नपुं}{1;एक}/बोद्धव्य{नपुं}{2;एक}
बुध्{कृत्_प्रत्ययः:तव्यत्;बुधिँर्;भ्वादिः;नपुं}{1;एक}
-
-
-
-
जानना_चाहिये
should_be_understood
बोद्धुं योग्यं बोद्धव्यम्
-
GGG
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
-
-
L
वि-कर्मणः
विकर्मणः
वि-कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
विकर्मन्{नपुं}{6;एक}
<वि-कर्मणः>Bvp
विपरीतं कर्म यत् = विकर्म तस्मात् विकर्मणः
षष्ठीसम्बन्धः 11
-
विकर्म_का
forbidden_work
-
-
LGLG
अ-कर्मणः
अकर्मणश्च
अ-कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
कर्मन्{नपुं}{6;एक}
<न-कर्मणः>Tn
न कर्म = अकर्म तस्मात् अकर्मणः
षष्ठीसम्बन्धः 7
-
अकर्म_का
inaction
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGLGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
बोद्धव्यम्
बोद्धव्यम्
बोद्धव्य{पुं}{2;एक}/बोद्धव्य{नपुं}{1;एक}/बोद्धव्य{नपुं}{2;एक}
बुध्{कृत्_प्रत्ययः:तव्यत्;बुधिँर्;भ्वादिः;नपुं}{1;एक}
-
-
-
-
जानना_चाहिये
should_be_understood
बोद्धुं योग्यं बोद्धव्यम्
-
GGL
गहना
गहना
गहना{स्त्री}{1;एक}
गहना{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 17
-
गहन
very_difficult
-
-
LLG
कर्मणः
कर्मणो
कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
कर्मन्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 15
-
कर्म_की
working_order
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
गतिः
गतिः
गति{स्त्री}{1;एक}
गति{स्त्री}{1;एक}
-
-
कर्ता 17
-
गति
to_enter_in_to
-
-
LG