4.13.Aचातुर्-वर्ण्यम्
4.13.Bचातुर्वर्ण्यं
4.13.Cचातुर्वर्ण्य{नपुं}{1;एक}/चातुर्वर्ण्य{नपुं}{2;एक}
4.13.Dचातुर्वर्ण्य{नपुं}{2;एक}
4.13.E<चातुर्-वर्ण्यम्>Tds
4.13.Fचतुर्णां वर्णानां समाहारः = चातुर्वर्ण्यम्
4.13.Gकर्म 4
4.13.H-
4.13.Iब्राह्मण_क्षत्रिय_वैश्य_और_शूद्र_इन_चार_वर्णों_का_समूह
4.13.Jthe_four_divisions_of_human_society
4.13.Kचत्वारो वर्णाः ब्राह्मणादिजातयः चातुर्वर्ण्यम्
4.13.L-
4.13.MGGGG
मया
मया
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 4
-
मेरे_द्वारा
by_Me
-
-
LG
सृष्टम्
सृष्टं
सृष्ट{पुं}{2;एक}/सृष्ट{नपुं}{1;एक}/सृष्ट{नपुं}{2;एक}
सृज्{कृत्_प्रत्ययः:क्त;सृजँ;तुदादिः;नपुं}{1;एक}
-
-
-
-
रचा_गया_है
created
-
-
GG
गुण-कर्म-विभागशः
गुणकर्मविभागशः
गुण-कर्मन्-विभागशः
गुण-विभागशः{अव्यय}
<<गुण-कर्म>Di-विभागशः>T6
गुणः च कर्म च = गुणकर्मणी, गुणकर्मण्योः विभागशः = गुणकर्मविभागशः
क्रियाविशेषणम् 4
-
गुण_और_कर्मों_के_विभागपूर्वक
in_terms_of_division_according_to_quality_and_work
-
-
LLGLLGLG
तस्य
तस्य
तद्{पुं}{6;एक}/तद्{नपुं}{6;एक}
तद्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
उसका_(सृष्टिरचनादि_कर्म_का)
of_that
-
-
GL
कर्तारम्
कर्तारमपि
कर्तृ{पुं}{2;एक}
कर्तृ{पुं}{2;एक}
-
-
विशेषणम् 8
-
कर्ता_होनेपर
the_father
-
-
GGGLL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 6
-
भी
although
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मुझ
me
-
-
G
विद्धि
विद्ध्यकर्तारमव्ययम्
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
may_know
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLGGGGLL
अ-कर्तारम्
-
अ-कर्तृ{पुं}{2;एक}
कर्तृ{पुं}{2;एक}
<न-कर्तारम्>Bsmn
न कर्ता यस्य सः = अकर्ता तम् अकर्तारम्
समुच्चितम् 10
-
अकर्ता
as_the_non-doer
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
समुच्चितम् 10
-
अविनाशी_परमेश्वर_को
being_unchangeable