4.11.Aये
4.11.Bये
4.11.Cयद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
4.11.Dयद्{पुं}{1;बहु}
4.11.E-
4.11.F-
4.11.Gकर्ता 5
4.11.H-
4.11.Iजो_(भक्त)
4.11.Jall_of_them
4.11.K-
4.11.L-
4.11.MG
यथा
यथा
यथा{अव्य}
यथा{अव्य}
-
-
सम्बन्धः 8
-
जिस_प्रकार
as
-
-
LG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 5
-
मुझे
unto_Me
-
-
G
प्रपद्यन्ते
प्रपद्यन्ते
प्र_पद्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;पदँ;दिवादिः}/प्र_पद्1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;पदँ;दिवादिः}
प्र_पद्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;प्र_पदँ;दिवादिः}
-
-
प्रतियोगी 4
-
भजते_हैं
surrender
-
-
LGGG
तान्
तांस्तथैव
तद्{पुं}{2;बहु}
तद्{पुं}{2;बहु}
-
-
कर्म 10
-
उनको
unto_them
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GLGL
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 10
-
वैसे
so
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 8
-
ही
certainly
भजामि
भजाम्यहम्
भज्1{कर्तरि;लट्;उ;एक;परस्मैपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लट्;उ;एक;परस्मैपदी;भजँ;भ्वादिः}
-
-
-
-
भजता_हूँ
do_reward
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 10
-
मैं
I
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
मेरे
my
-
-
GL
वर्त्म
वर्त्मानुवर्तन्ते
वर्त्मन्{नपुं}{1;एक}/वर्त्मन्{नपुं}{2;एक}/वर्त्मन्{नपुं}{8;एक}
वर्त्मन्{नपुं}{2;एक}
-
-
कर्म 15
-
मार्ग_का
path
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGGG
अनुवर्तन्ते
-
अनु_वृत्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वृतुँ;भ्वादिः}
अनु_वृत्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;अनु_वृतुँ;भ्वादिः}
-
-
-
-
अनुसरण_करते_हैं
do_follow
मनुष्याः
मनुष्याः
मनुष्य{पुं}{1;बहु}/मनुष्य{पुं}{8;बहु}
मनुष्य{पुं}{1;बहु}
-
-
कर्ता 15
-
सभी_मनुष्य
all_men
-
-
LGG
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 5
-
हे_अर्जुन
O_son_of_Prtha
-
-
GL
सर्वशः
सर्वशः
सर्वशः{अव्य}
सर्वशः{अव्य}
-
-
क्रियाविशेषणम् 15
-
सब_प्रकार_से
in_all_respects
-
-
GLG