4.10.Aवीत-राग-भय-क्रोधाः
4.10.Bवीतरागभयक्रोधा
4.10.Cवीत-राग-भय-क्रोध{पुं}{1;बहु}/क्रोध{पुं}{8;बहु}
4.10.Dवीत-राग-क्रोध{पुं}{1;बहु}
4.10.E<वीत-<राग-भय-क्रोधाः>Di>Bs5
4.10.Fरागः च भयम् च क्रोधः च = रागभयक्रोधाः, वीताः रागभयक्रोधाः यस्मात् सः = वीतरागभयक्रोधः ते वीतरागभयक्रोधाः
4.10.Gविशेषणम् 7
4.10.H-
4.10.Iजिनके_राग_भय_और_क्रोध_सर्वथा_नष्ट_हो_गये_थे_वे
4.10.Jfreed_from_attachment,_fear_and_anger
4.10.K-
4.10.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
4.10.MGLGLLGGG
मन्मयाः
मन्मया
मन्मय{पुं}{1;बहु}/मन्मय{पुं}{8;बहु}
मन्मय{पुं}{1;बहु}
-
-
विशेषणम् 7
-
जो_मुझमें_अनन्य_प्रेमपूर्वक_स्थित_रहते_थे
fully_in_Me
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLG
माम्
मामुपाश्रिताः
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 4
-
मेरे
unto_Me
-
-
GLGLG
उपाश्रिताः
-
उपाश्रित{पुं}{1;बहु}/उपाश्रित{पुं}{8;बहु}
उप_श्रि{कृत्_प्रत्ययः:क्त;उप_श्रिञ्;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 7
-
आश्रित_रहनेवाले
being_fully_situated
बहवः
बहवो
बहु{पुं}{1;बहु}/बहु{पुं}{8;बहु}/बहु{स्त्री}{1;बहु}/बहु{स्त्री}{2;बहु}/बहु{स्त्री}{8;बहु}
बहु{पुं}{1;बहु}
-
-
कर्ता 9
-
बहुत
many
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
ज्ञान-तपसा
ज्ञानतपसा
ज्ञान-तपस्{पुं}{3;एक}/तपस्{नपुं}{3;एक}
तपस्{नपुं}{3;एक}
<ज्ञान-तपसा>K6
ज्ञानम् एव तपः = ज्ञानतपः तेन ज्ञानतपसा
करणम् 6
-
ज्ञानरूप_तप_से
by_penance_through_knowledge
-
-
GLLLG
पूताः
पूता
पूत{पुं}{1;बहु}/पूत{पुं}{8;बहु}/पूता{स्त्री}{1;बहु}/पूता{स्त्री}{2;बहु}/पूता{स्त्री}{8;बहु}/पूता{स्त्री}{1;बहु}/पूता{स्त्री}{2;बहु}/पूता{स्त्री}{8;बहु}
पू{कृत्_प्रत्ययः:क्त;पूञ्;क्र्यादिः;पुं}{1;बहु}
-
-
विशेषणम् 7
-
पवित्र_होकर
being_purified
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
मत्-भावम्
मद्भावमगताः
अस्मद्-भाव{पुं}{2;एक}
भाव{पुं}{2;एक}
<अस्मत्-भावम्>T6
मम भावः = मद्भावः तम् मद्भावम्
कर्म 9
-
मेरे_स्वरूप_को
transcendental_love_for_Me
-
-
GGGLLG
आगताः
-
आगत{पुं}{1;बहु}/आगत{पुं}{8;बहु}/आगता{स्त्री}{1;बहु}/आगता{स्त्री}{2;बहु}/आगता{स्त्री}{8;बहु}
आङ्_गम्{कृत्_प्रत्ययः:क्त;आङ्_गमॢँ;भ्वादिः;पुं}{1;बहु}
-
-
-
-
प्राप्त_हो_चुके_हैं
attained