4.1.Aइमम्
4.1.Bइमं
4.1.Cइदम्{पुं}{2;एक}
4.1.Dइदम्{पुं}{2;एक}
4.1.E-
4.1.F-
4.1.Gविशेषणम् 4
4.1.H-
4.1.Iइस
4.1.Jthis
4.1.K-
4.1.L-
4.1.MGG
विवस्वते
विवस्वते
विवस्वत्{पुं}{4;एक}
विवस्वत्{पुं}{4;एक}
-
-
सम्प्रदानम् 6
-
सूर्य_से
unto_the_sun-god
-
-
LGLG
योगम्
योगं
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
कर्म 6
-
योग_को
the_science_of_one's_relationship_to_the_Supreme
-
-
GG
प्रोक्तवान्
प्रोक्तवानहमव्ययम्
प्रोक्तवत्{पुं}{1;एक}
प्र_वच्{कृत्_प्रत्ययः:क्तवतु;प्र_वचँ;अदादिः;पुं}{1;एक}
-
-
-
-
कहा_था
instructed
-
-
GLGLGGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 6
-
मैंने
I
अ-व्ययम्
-
अव्यय{पुं}{2;एक}/व्ये1{कर्तरि;लङ्;उ;एक;परस्मैपदी;व्येञ्;भ्वादिः}/व्यय्1{कर्तरि;लङ्;उ;एक;परस्मैपदी;व्ययँ;भ्वादिः}
अव्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
विशेषणम् 4
-
अविनाशी
imperishable
विवस्वान्
विवस्वान्मनवे
विवस्वत्{पुं}{1;एक}
विवस्वत्{पुं}{1;एक}
-
-
कर्ता 9
-
सूर्य_ने
Vivasvan_(the_sun-god's_name)
-
-
LGGLLG
मनवे
-
मनु{पुं}{4;एक}/मनु{स्त्री}{4;एक}
मनु{पुं}{4;एक}
-
-
सम्प्रदानम् 9
-
मनु_से
unto_the_father_of_mankind_(of_the_name_Vaivasvata)
प्राह
प्राह
प्राह{पुं}{8;एक}
प्र_ब्रू{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_ब्रूञ्;अदादिः}
-
-
-
-
कहा
told
-
-
GL
मनुः
मनुरिक्ष्वाकवेऽब्रवीत्
मनु{पुं}{1;एक}/मनु{स्त्री}{1;एक}
मनु{पुं}{1;एक}
-
-
कर्ता 12
-
मनु_ने
the_father_of_mankind
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
LLGGLGLG
इक्ष्वाकवे
-
इक्ष्वाकु{पुं}{4;एक}
इक्ष्वाकु{पुं}{4;एक}
-
-
सम्प्रदानम् 12
-
राजा_इक्ष्वाकु_से
unto_King_Iksvaku
अब्रवीत्
-
ब्रू1{कर्तरि;लङ्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लङ्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहा
said