2.14.Aमात्रा-स्पर्शाः
2.14.Bमात्रास्पर्शास्तु
2.14.Cमात्रा-स्पर्श{पुं}{1;बहु}/स्पर्श{पुं}{8;बहु}/स्पर्शा{स्त्री}{1;बहु}/स्पर्शा{स्त्री}{2;बहु}/स्पर्शा{स्त्री}{8;बहु}
2.14.Dस्पर्श{पुं}{1;बहु}
2.14.E<मात्रा-स्पर्शाः>T6
2.14.Fमात्रायाः स्पर्शः = मात्रास्पर्शः ते मात्रास्पर्शाः
2.14.Gकर्ता 5
2.14.H-
2.14.Iइन्द्रिय_और_विषयों_के_संयोग
2.14.Jthe_contacts_between_the_senses_with_their_objects
2.14.K-
2.14.Lसत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
2.14.MGGGGL
तु
-
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 2
-
तो
which
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 5
-
हे_कुन्तीपुत्र
O_son_of_Kunti
-
-
GGL
शीत-उष्ण-सुख-दुःख-दाः
शीतोष्णसुखदुःखदाः
शीत-उष्ण-सुख-दुःख-द{पुं}{1;बहु}
शीत-उष्ण-सुख-{पुं}{1;बहु}
<<<शीत-उष्ण>Di-<सुख-दुःख>Di>Di-दाः>U
शीतं च उष्णं च = शीतोष्णे, सुखं च दुःखम् च = सुखदुःखे, शीतोष्णे च सुखदुःखे च = शीतोष्णसुखदुःखानि, शीतोष्णसुखदुःखानि ददाति = शीतोष्णसुखदुःखदः ते शीतोष्णसुखदुःखदाः
कर्तृसमानाधिकरणम् 5
-
सर्दी-गर्मी_और_सुख-दुःख_को_देनेवाले
give_rise_to_the_feelings_of_heat_and_cold_and_pleasure_and_pain
-
-
GGLLLGLG
आगम-अपायिनः
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व
आगम-अपायिन्{पुं}{1;बहु}/अपायिन्{पुं}{2;बहु}/अपायिन्{पुं}{5;एक}/अपायिन्{पुं}{6;एक}/अपायिन्{नपुं}{5;एक}/अपायिन्{नपुं}{6;एक}/अपायिन{पुं}{1;एक}
अपायिन्{पुं}{1;बहु}
<आगम-अपायिनः>Di
आगमश्च अपायश्च = आगमपायौ, आगमपायौ येषां स्तः = आगमापायिनः
कर्ता 8
-
उत्पत्ति-विनाशशील
transitory
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
GGGGLGGGGLGGL
अ-नित्याः
-
अ-नित्य{पुं}{1;बहु}/नित्या{स्त्री}{1;बहु}/नित्या{स्त्री}{2;बहु}
नित्य{पुं}{1;बहु}
<न-नित्याः>Tn
न नित्यः = अनित्यः ते अनित्याः
कर्तृसमानाधिकरणम् 8
-
अनित्य
fleeting
तान्
-
तद्{पुं}{2;बहु}
तद्{पुं}{2;बहु}
-
-
कर्म 12
-
उनको
them
तितिक्षस्व
-
तिज्1{कर्तरि;लोट्;म;एक;आत्मनेपदी;तिजँ;भ्वादिः}
तिज्{कर्तरि;लोट्;म;एक;आत्मनेपदी;तिजँ;भ्वादिः}
-
-
-
-
सहन_करो
endure
भारत
भारत
भारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
भारत{पुं}{8;एक}
-
-
सम्बोध्यः 12
-
हे_भारत
O_descendant_of_the_Bharata_dynasty
-
-
GLL