11.33.Aहृषीकेश
11.33.Bहृषीकेश
11.33.Cहृषीकेश{पुं}{8;एक}
11.33.Dहृषीकेश{पुं}{8;एक}
11.33.E-
11.33.F-
11.33.Gसम्बोध्यः 7
11.33.H-
11.33.Iहे_अन्तर्यामिन्
11.33.JO_master_of_all_senses
11.33.K-
11.33.L-
11.33.MLGGL
स्थाने
स्थाने
स्थाने{अव्य}/स्थान{नपुं}{1;द्वि}/स्थान{नपुं}{2;द्वि}/स्थान{नपुं}{7;एक}/स्थान{नपुं}{8;द्वि}
स्थान{नपुं}{7;एक}
-
-
अधिकरणम् 6
-
यह_योग्य_ही_है_(कि)
rightly
-
-
GG
तव
तव
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
आपके
Your
-
-
LL
प्रकीर्त्या
प्रकीर्त्या
प्रकीर्ति{स्त्री}{3;एक}
प्रकीर्ति{स्त्री}{3;एक}
-
-
करणम् 6
-
नाम-गुण_और_प्रभाव_के_कीर्तन_से
glories
-
-
LGG
जगत्
जगत्प्रहृष्यत्यनुरज्यते
जगत्{पुं}{1;एक}/जगत्{पुं}{8;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}/जगत्{नपुं}{8;एक}
जगत्{नपुं}{1;एक}
-
-
कर्ता 6
-
जगत्
the_entire_world
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55)) / यण्-सन्धिः (इको यणचि (6।1।77))
LGLGGLLGLG
प्रहृष्यति
-
प्र_हृष्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;हृषँ;दिवादिः}
प्र_हृष्{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_हृषँ;दिवादिः}
-
-
समुच्चितम् 7
-
अति_हर्षित_हो_रहा_है
rejoicing
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
अनुरज्यते
-
अनु_रञ्ज्2{भावे;लट्;प्र;एक;आत्मनेपदी;रञ्जँ;भ्वादिः}
अनु_रञ्ज्{भावे;लट्;प्र;एक;आत्मनेपदी;अनु_रञ्जँ;भ्वादिः}
-
-
समुच्चितम् 7
-
अनराग_को_भी_प्राप्त_हो_रहा_है
becoming_attached
भीतानि
भीतानि
भीत{नपुं}{1;बहु}/भीत{नपुं}{2;बहु}/भीत{नपुं}{8;बहु}
भीत{नपुं}{1;बहु}
-
-
विशेषणम् 10
-
भयभीत
out_of_fear
-
-
GGL
रक्षांसि
रक्षांसि
रक्षस्{नपुं}{1;बहु}/रक्षस्{नपुं}{2;बहु}/रक्षस्{नपुं}{8;बहु}
रक्षस्{नपुं}{1;बहु}
-
-
कर्ता 12
-
राक्षसलोग
the_demons
-
-
GGL
दिशः
दिशो
दिश्{स्त्री}{1;बहु}/दिश्{स्त्री}{2;बहु}/दिश्{स्त्री}{5;एक}/दिश्{स्त्री}{6;एक}/दिश्{स्त्री}{8;बहु}
दिश्{स्त्री}{6;एक}
-
-
अधिकरणम् 12
-
दिशाओं_में
directions
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
द्रवन्ति
द्रवन्ति
द्रवत्{नपुं}{1;बहु}/द्रवत्{नपुं}{2;बहु}/द्रवत्{नपुं}{8;बहु}/द्रवत्{नपुं}{1;बहु}/द्रवत्{नपुं}{2;बहु}/द्रवत्{नपुं}{8;बहु}/द्रु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;द्रु;भ्वादिः}/द्रवन्ती{स्त्री}{8;एक}
द्रु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;द्रु;भ्वादिः}
-
-
-
-
भाग_रहे_हैं
fleeing
-
-
LGL
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
सर्वे
सर्वे
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
विशेषणम् 15
-
सब
all
-
-
GG
सिद्ध-सङ्घाः
सिद्धसङ्घाः
सिद्ध-सङ्घ{पुं}{1;बहु}/सङ्घ{पुं}{8;बहु}
सिद्ध-सङ्घ{पुं}{1;बहु}
<सिद्ध-सङ्घाः>T6
सिद्धानां सङ्घः = सिद्धसङ्घः ते सिद्धसङ्घाः
कर्ता 16
-
सिद्धगणों_के_समुदाय
the_perfect_human_beings
-
-
GLGG
नमस्यन्ति
नमस्यन्ति
नमस्यन्ति
नमस्य{कर्तरि;लट्;प्र;बहु;परस्मैपदी;नमस्य;नामधातु}
-
-
-
-
नमस्कार_कर_रहे_हैं
offering_respect
-
-
GGGL