वृत्- अनुदात्ताः- जिघर्त्यादयो द्वादश च्छान्दसाः भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्तौ क्षीरतरङ्गिण्यां श्लुविकरणा जुहोत्यादयः सम्पन्नाः दिवादिगणः उदात्ता उदात्तेतः-
दिवु
 
क्रीडा,विजिगीषा,व्यवहार,द्युति,स्तुति,गतिषु
 -
व्यवहारः क्रयविक्रयादिः
इतः षुहान्ता (418) एकविंशतिः सेटः परस्मैपदिनश्च दिवादिभ्यः श्यन् (3163)-दीव्यति देविता दिवः कर्म च (1443) अक्षान् दीव्यति, अक्षैर्दीव्यति वा दिवस्तदर्थस्य (2358) इति षष्ठी शतस्य दीव्यति सनीवन्तर्ध (7249) इति वेट्-दुद्यूषति, छ्वोः शूडनुनासिके च (6419) इति दिदेविषति द्यूत्वा, देवित्वा न क्त्वा सेड् (1218) इति कित्त्वाभावः अक्षद्यूः पचादौ (गण 31134) देवः, देवी दिवोऽविजिगीषायां (8249) निष्ठानत्वम्-आद्यून औदरिकः विजिगीषायाम्-द्यूतम् वृषादिभ्यश्चित् (उ0 1106) देवलः शकादिभ्योऽटन् (उ0 481)-देवटः दिवेरृन् (तु0 उ0 299)-देवा पत्युः कनिष्ठो भ्राता तथा अर्तिकमिभ्रमि (उ0 3132) इति देवरः कृविघृष्वि (उ0 456) किकीदिविश्चाषः दिवो द्वे दीर्घश्चाभ्यासस्य (उ0 455) इति क्विन्-दीदिविरन्नम् दिवेर्डिव्-द्यौः 1