अनुदात्ताः-
ओहाक्
त्यागे
- ककारो हश्च व्रीहिकालयोः (31148) इति सामान्यग्रहणाविघातार्थः, अकितः (द्र0 7483) इत्यभ्यासस्य दीर्घत्वनिषेधार्थ इत्येके जहाति जहातेश्च (64116) इतीत्वं वा- जहितः, जहीतः जाहीतीति यङ्लुकि आ च हौ (64117) इतीत्वम्, ईत्वम्, आत्वं च-जहीहि, जहीहि, जहाहि लोपो यि (64118)-जह्यात् घुमास्था (6466) इतीत्वम्-हीयते एर्लिङि (6467)-हेयात् वातशुनीतिलशर्धेष्वजघेट्तुदजहातिभ्यः (3228 वा0) खश्-शर्धंजहा मृगाः हीनः ग्लाज्याहाभ्यो निः (3385 वा0)-हानिः जहातेश्च क्त्वि (7343) इतीत्त्वम्-हित्वा नौ हः (उ0 344) इति कन्-निहाका गोधा नञि जाहतेः (उ0 1157) कनिन्-अहः कलं जहातीति कलहः-कः (द्र0 325) 8