Feedback for Unknown Chunks
Sentence:
परवाच्येषु निपुणः सर्वः भवति न जानीते जानन्नपि विमुह्यति
paravaacye.su nipu.na.h sarva.h bhavati na jaaniite jaanannapi vimuhyati
nipu.na.h
✓
Show partial solution without this chunk
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025