The Sanskrit Reader Companion

Show Summary of Solutions

Input: paravācyeṣu nipuṇaḥ sarvaḥ bhavati na jānīte jānannapi vimuhyati

Sentence: परवाच्येषु निपुणः सर्वः भवति न जानीते जानन्नपि विमुह्यति
पर वाच्येषु निपुणः सर्वः भवति जानीते जानन् अपि विमुह्यति



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria