✓ Show Summary of Solutions
Input:
śrutaṃ tu sarvān atyeti na śrutaṃ atīyād adhidaivam athādhyātmam adhiyajñam iti trayam mantreṣu brāhmaṇe caiva śrutam ity abhidhīyate Sentence: श्रुतम् तु सर्वान् अत्येति न श्रुतम् अतीयात् अधिदैवम् अथाध्यात्मम् अधियज्ञम् इति त्रयम् मन्त्रेषु ब्राह्मणे चैव श्रुतम् इत्यभिधीयते |