The Sanskrit Reader Companion

Show Summary of Solutions

Input: śrutaṃ tu sarvān atyeti na śrutaṃ atīyād adhidaivam athādhyātmam adhiyajñam iti trayam mantreṣu brāhmaṇe caiva śrutam ity abhidhīyate

Sentence: श्रुतम् तु सर्वान् अत्येति न श्रुतम् अतीयात् अधिदैवम् अथाध्यात्मम् अधियज्ञम् इति त्रयम् मन्त्रेषु ब्राह्मणे चैव श्रुतम् इत्यभिधीयते
श्रुतम् तु सर्वान् अत्येति श्रुतम् अतीयात् अधिदैवम् अथ अध्यात्मम् अधियज्ञम् इति त्रयम् मन्त्रेषु ब्राह्मणे एव श्रुतम् इति अभिधीयते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria