The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
yāvān artha_udapāne sarvataḥ samplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ
Sentence:
यावान् अर्थ उदपाने सर्वतः सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः
यावान्
अर्थः
उद
पाने
सर्वतः
सम्प्लुत
उदके
तावान्
सर्वेषु
वेदेषु
ब्राह्मणस्य
विजानतः
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024