The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
vastu vastunā_janyate vastu ca vastusvabhāvam bhavet tasmāt vastudharmaḥ pratibandhaḥ
Sentence:
वस्तु वस्तुना जन्यते वस्तु च वस्तुस्वभावम् भवेत् तस्मात् वस्तुधर्मः प्रतिबन्धः
वस्तु
वस्तुना
जन्यते
वस्तु
च
वस्तु
स्व
भावम्
भवेत्
तस्मात्
वस्तु
धर्मः
प्रतिबन्धः
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024