The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
varṇātirikto varṇābhivyaṅgyo 'rthapratyāyako nityaḥ śabdaḥ sphoṭa iti tadvido vadanti
Sentence:
वर्णातिरिक्तः वर्णाभिव्यङ्ग्यः अर्थप्रत्यायकः नित्यः शब्दः स्फोट इति तद्विदः वदन्ति
वर्ण
अतिरिक्तः
वर्ण
अभिव्यङ्ग्यः
अर्थ
प्रत्यायकः
नित्यः
शब्दः
स्फोटः
इति
तत्
विदः
वदन्ति
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024