The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
upariṣṭācca vṛkṣasyabalākā sannyalīyata tayā purīṣamutsṛṣṭam brāhmaṇasya tadopari
Sentence:
उपरिष्टाच्च वृक्षस्यबलाका सन्न्यलीयत तया पुरीषमुत्सृष्टम् ब्राह्मणस्य तदोपरि
उपरिष्टात्
च
वृक्षस्य
बलाका
सन्न्यलीयत
तया
पुरीषम्
उत्सृष्टम्
ब्राह्मणस्य
तदा
उपरि
संसाधनी :
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023