The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
tato vidarbhapataye damayantyāḥ sakhījanaḥ nyavedayat tām asvasthām damayantīṃ nareśvare
Sentence:
ततः विदर्भपतये दमयन्त्याः सखीजनः न्यवेदयत् ताम् अस्वस्थाम् दमयन्तीम् नरेश्वरे
ततः
विदर्भ
पतये
दमयन्त्याः
सखी
जनः
न्यवेदयत्
ताम्
अस्वस्थाम्
दमयन्तीम्
नर
ईश्वरे
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025