The Sanskrit Reader Companion

Show Summary of Solutions

Input: tataḥ saṅkīrtyamāneṣu rājñāṃ nāmasu bhārata dadarśa bhaimī puruṣānpañca tulyākṛtīnatha

Sentence: ततः सङ्कीर्त्यमानेषु राज्ञाम् नामसु भारत ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनथ
ततः सङ्कीर्त्यमानेषु राज्ञाम् नामसु भारत ददर्श भैमी पुरुषान् पञ्च तुल्य आकृतीन् अथ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria