The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
tataḥ saṅkīrtyamāneṣu rājñāṃ nāmasu bhārata dadarśa bhaimī puruṣānpañca tulyākṛtīnatha
Sentence:
ततः सङ्कीर्त्यमानेषु राज्ञाम् नामसु भारत ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनथ
ततः
सङ्कीर्त्यमानेषु
राज्ञाम्
नामसु
भारत
ददर्श
भैमी
पुरुषान्
पञ्च
तुल्य
आकृतीन्
अथ
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025