The Sanskrit Reader Companion

Show Summary of Solutions

Input: sa sannimantrayāmāsa mahīpālān viśāṃ patiḥ anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho

Sentence: स सन्निमन्त्रयामास महीपालान् विशाम् पतिः अनुभूयताम् अयम् वीराः स्वयंवर इति प्रभो
सन्निमन्त्रयाम् आस मही पालान् विशाम् पतिः अनुभूयताम् अयम् वीराः स्वयम् वरः इति प्रभो



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria