The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
sa sannimantrayāmāsa mahīpālān viśāṃ patiḥ anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho
Sentence:
स सन्निमन्त्रयामास महीपालान् विशाम् पतिः अनुभूयताम् अयम् वीराः स्वयंवर इति प्रभो
स
सन्निमन्त्रयाम्
आस
मही
पालान्
विशाम्
पतिः
अनुभूयताम्
अयम्
वीराः
स्वयम्
वरः
इति
प्रभो
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025