The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ nāntakaḥ sarvabhūtānām na puṃsāṃ vāmalocanā
Sentence:
नाग्निस्तृप्यति काष्ठानाम् नापगानाम् महोदधिः नान्तकः सर्वभूतानाम् न पुंसाम् वामलोचना
न
अग्निः
तृप्यति
काष्ठानाम्
न
आपगानाम्
महा
उदधिः
न
अन्तकः
सर्व
भूतानाम्
न
पुंसाम्
वाम
लोचना
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024