The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
na devaḥ vidyate kāṣṭhe na pāṣāṇe na mṛṇmaye bhāveṣu vidyate devaḥ tasmāt bhāvaḥ hi kāraṇam
Sentence:
न देवः विद्यते काष्ठे न पाषाणे न मृण्मये भावेषु विद्यते देवः तस्मात् भावः हि कारणम्
न
देवः
विद्यते
काष्ठे
न
पाषाणे
न
मृण्मये
भावेषु
विद्यते
देवः
तस्मात्
भावः
हि
कारणम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025