The Sanskrit Reader Companion

Show Summary of Solutions

Input: mūtraṃ kṛtvā purīṣaṃ vā mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati

Sentence: मूत्रम् कृत्वा पुरीषम् वा मूत्रपुरीषलेपान् अन्नलेपान् उच्छिष्टलेपान् रेतसः च ये लेपास् तान् प्रक्षाल्य पादौ चाचम्य प्रयतः भवति
मूत्रम् कृत्वा पुरीषम् वा मूत्र पुरीष लेपान् अन्न लेपान् उच्छिष्ट लेपान् रेतसः ये लेपाः तान् प्रक्षाल्य पादौ आचम्य प्रयतः भवति
संसाधनी :


Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria