The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ suprayuktaḥ svarge loke kāmadhuk bhavati iti
Sentence:
एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति इति
एकः
शब्दः
सम्यक्
ज्ञातः
शास्त्र
अन्वितः
सुप्रयुक्तः
स्वर्गे
लोके
कामधुक्
भवति
इति
संसाधनी :
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023