The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
devo'smi nacānyo'smi brahmaivāham na śokabhāk saccidānandarūpo'ham nityamuktasvabhāvavān
Sentence:
देवोऽस्मि नचान्योऽस्मि ब्रह्मैवाहम् न शोकभाक् सच्चिदानन्दरूपोऽहम् नित्यमुक्तस्वभाववान्
देवः
अस्मि
न
च
अन्यः
अस्मि
ब्रह्मा
एव
अहम्
न
शोक
भाक्
सत्
चित्
आनन्द
रूपः
अहम्
नित्य
मुक्त
स्वभाववान्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024