The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
alpākṣaram asandigdham sāravat viśvatomukham astobham anavadyam ca sūtram sūtravidaḥ viduḥ
Sentence:
अल्पाक्षरम् असन्दिग्धम् सारवत् विश्वतोमुखम् अस्तोभम् अनवद्यम् च सूत्रम् सूत्रविदः विदुः
अल्प
अक्षरम्
असन्दिग्धम्
सारवत्
विश्वतः
मुखम्
अस्तोभम्
अनवद्यम्
च
सूत्रम्
सूत्र
विदः
विदुः
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024