The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
abhivarṣati kāmairyaḥ parjanyam pṛthivīmiva sa kāmapāśaparyastaḥ mahātejā_mahīpatiḥ
Sentence:
अभिवर्षति कामैर्यः पर्जन्यम् पृथिवीमिव स कामपाशपर्यस्तः महातेजा महीपतिः
अभिवर्षति
कामैः
यः
पर्जन्यम्
पृथिवीम्
इव
स
काम
पाश
पर्यस्तः
महा
तेजाः
मही
पतिः
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025