The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
aṣṭamuṣṭirbhavetkuñciḥ kuñcayo'ṣṭau tu puṣkalam puṣkalāni ca catvāri āḍhakaḥ parikīrtitaḥ
Sentence:
अष्टमुष्टिर्भवेत्कुञ्चिः कुञ्चयोऽष्टौ तु पुष्कलम् पुष्कलानि च चत्वारि आढकः परिकीर्तितः
अष्ट
मुष्टिः
भवेत्
कुञ्चिः
कुञ्चयः
अष्टौ
तु
पुष्कलम्
पुष्कलानि
च
चत्वारि
आढकः
परिकीर्तितः
संसाधनी :
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023