The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
tatra sma rājate bhaimī sarvābharaṇabhūṣitā sakhīmadhye 'navadyāṅgī vidyut saudāmanī yathā
Sentence:
तत्र स्म राजते भैमी सर्वाभरणभूषिता सखीमध्ये अनवद्याङ्गी विद्युत् सौदामनी यथा
तत्र
स्म
राजते
भैमी
सर्व
आभरण
भूषिता
सखी
मध्ये
अनवद्य
अङ्गी
विद्युत्
सौदामनी
यथा
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025