The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ
Sentence:
तस्याः समीपे तु नलम् प्रशशंसुः कुतूहलात् नैषधस्य समीपे तु दमयन्तीम् पुनः पुनः
तस्याः
समीपे
तु
नलम्
प्रशशंसुः
कुतूहलात्
नैषधस्य
समीपे
तु
दमयन्तीम्
पुनः
पुनः
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025