The Sanskrit Reader Companion

Show Summary of Solutions

Input: tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ

Sentence: तस्याः समीपे तु नलम् प्रशशंसुः कुतूहलात् नैषधस्य समीपे तु दमयन्तीम् पुनः पुनः
तस्याः समीपे तु नलम् प्रशशंसुः कुतूहलात् नैषधस्य समीपे तु दमयन्तीम् पुनः पुनः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria