The Sanskrit Reader Companion

Show Summary of Solutions

Input: sakhyaścāsyā mayā dṛṣṭāstābhiścāpyupalakṣitaḥ vismitāścābhavansarvā dṛṣṭvā māṃ vibudheśvarāḥ

Sentence: सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः विस्मिताश्चाभवन्सर्वा दृष्ट्वा माम् विबुधेश्वराः
सख्यः अस्याः मया दृष्टाः ताभिः अपि उपलक्षितः विस्मिताः अभवन् सर्वाः दृष्ट्वा माम् विबुध ईश्वराः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria