The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
sakhyaścāsyā mayā dṛṣṭāstābhiścāpyupalakṣitaḥ vismitāścābhavansarvā dṛṣṭvā māṃ vibudheśvarāḥ
Sentence:
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः विस्मिताश्चाभवन्सर्वा दृष्ट्वा माम् विबुधेश्वराः
सख्यः
च
अस्याः
मया
दृष्टाः
ताभिः
च
अपि
उपलक्षितः
विस्मिताः
च
अभवन्
सर्वाः
दृष्ट्वा
माम्
विबुध
ईश्वराः
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025