The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata jagāma sa tathety uktvā damayantyā niveśanam
Sentence:
प्रवेक्ष्यसीति तम् शक्रः पुनः एवाभ्यभाषत जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम्
प्रवेक्ष्यसि
इति
तम्
शक्रः
पुनः
एव
अभ्यभाषत
जगाम
स
तथा
इति
उक्त्वा
दमयन्त्याः
निवेशनम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025