The Sanskrit Reader Companion

Show Summary of Solutions

Input: pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata jagāma sa tathety uktvā damayantyā niveśanam

Sentence: प्रवेक्ष्यसीति तम् शक्रः पुनः एवाभ्यभाषत जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम्
प्रवेक्ष्यसि इति तम् शक्रः पुनः एव अभ्यभाषत जगाम तथा इति उक्त्वा दमयन्त्याः निवेशनम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria