The Sanskrit Reader Companion

Show Summary of Solutions

Input: atīva rūpasampannā śrīr ivāyatalocanā na deveṣu na yakṣeṣu tādṛg rūpavatī kvacit

Sentence: अतीव रूपसम्पन्ना श्रीः इवायतलोचना न देवेषु न यक्षेषु तादृक् रूपवती क्वचित्
अतीव रूप सम्पन्ना श्रीः इव आयत लोचना देवेषु यक्षेषु तादृक् रूपवती क्वचित्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria