The Sanskrit Reader Companion
✓
Show Summary of Solutions Input:
atīva rūpasampannā śrīr ivāyatalocanā na deveṣu na yakṣeṣu tādṛg rūpavatī kvacit
Sentence:
अतीव रूपसम्पन्ना श्रीः इवायतलोचना न देवेषु न यक्षेषु तादृक् रूपवती क्वचित्
अतीव
रूप
सम्पन्ना
श्रीः
इव
आयत
लोचना
न
देवेषु
न
यक्षेषु
तादृक्
रूपवती
क्वचित्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025