The Sanskrit Reader Companion

Show Summary of Solutions

Input: tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ

Sentence: तत्रासीत् तस्य चात्रैव जायन्ते स्म त्रयः सुताः
तत्र आसीत् तस्य अत्र एव जायन्ते स्म त्रयः सुताः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria