The Sanskrit Reader Companion

Show Summary of Solutions

Input: śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ

Sentence: शौर्येणानेन धृत्या च क्षत्रियः नास्ति ते समः
शौर्येण अनेन धृत्या क्षत्रियः अस्ति ते समः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria