The Sanskrit Reader Companion

Show Summary of Solutions

Input: rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ tasyādya putrāḥ prabhavanti nānye

Sentence: राज्यम् तु पाण्डोः इदम् अप्रधृष्यम् तस्याद्य पुत्राः प्रभवन्ति नान्ये
राज्यम् तु पाण्डोः इदम् अप्रधृष्यम् तस्य आद्य पुत्राः प्रभवन्ति अन्ये



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria