The Sanskrit Reader Companion

Show Summary of Solutions

Input: dvandvair vimuktāḥ sukhaduḥkhasañjñair gacchanty amūḍhāḥ padam avyayaṃ tat

Sentence: द्वन्द्वैः विमुक्ताः सुखदुःखसञ्ज्ञैः गच्छन्त्यमूढाः पदम् अव्ययम् तत्
द्वन्द्वैः विमुक्ताः सुख दुःख सञ्ज्ञैः गच्छन्ति अमू ऊढाः पदम् अव्ययम् तत्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria