The Sanskrit Reader Companion

Show Summary of Solutions

Input: na jāyate mriyate vā kadā cin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ

Sentence: न जायते म्रियते वा कदा चिन्नायम् भूत्वा भविता वा न भूयः
जायते म्रियते वा कदा चित् नायम् भूत्वा भवि ताः वा भूयः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria