The Sanskrit Reader Companion

Show Summary of Solutions

Input: śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva

Sentence: श्रीमतः पाण्डवान् दृष्ट्वा ज्वलतः पावकान् इव
श्रीम् अतः पाण्डवान् दृष्ट्वा ज्वलतः पावकान् इव



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria